Dry Sanskrit Meaning
अनार्द्र, अपरिक्लिन्न, अमनोज्ञः, अमनोज्ञम्, अमनोज्ञा, अरोचकः, अरोचकम्, अरोचका, असारः, असारम्, असारा, आश्यै, निस्सारः, निस्सारम्, निस्सारा, नीरसः, नीरसम्, नीरसा, नीरसीभू, रसहीनः, रसहीनम्, रसहीना, शुष्, शुष्क, शुष्कीभू, शोषं गम्, शोषं या, शोषय, श्रोत्रविकलः
Definition
क्षुपविशेषः सः क्षुपः यस्मात् तैलं प्राप्यते।
यस्माद् तेजाः निर्गतम्।
यद् रोचकं नास्ति।
यस्य कान्तिः धूसरा।
यस्मिन् स्वादो नास्ति।
वर्षायाः अभावः।
यः सभ्यः नास्ति।
शाखा-पर्ण-स्कन्ध-मूलादि-युक्ता दीर्घजीवीनी वनस्पतिः।
सः व्यक्तिः यस्य बुद्धिः न
Example
एरण्डस्य फलं कण्टकयुक्तम् अस्ति।
चिन्तायाः तस्य मुखं निस्तेजः अभवत्।
एषा कथा भवतां कृते अरोचिका स्यात् किन्तु मह्यं बहु रोचते।
मातरं दृष्ट्वा म्लानं पुत्रमुखं प्रकाशितम्।
अद्यतनीयं भोजनं अस्वादिष्टम्।
अवर्षणात् सस्यं बाधितम्।
वृक्षाणां रक्षणं कर्तव्यम्।
समाजे नैकाः मूर्खाः सन्त