Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dry Land Sanskrit Meaning

क्षितितलम्, क्ष्मातलम्, पृथिवीतलम्, भूतलम्, भूमिः, महातलम्

Definition

वृक्षादिनिष्पन्नं बीजं यद् अन्नरूपेण उपयुज्यते।
सा धरा या जलरहिता अस्ति।
निश्चितः भूभागः यत्र कश्चन प्राकृतिकः विशेषः जनानां वसतिः वा भवति।
भूमेः लघुभागः।
सौरमालायां सूर्यं परितः भ्रममाणः सूर्यात् तृतीयः मर्त्याद्यधिष्ठानभूतः ग्रहगोलः।
मनसः अवस्था या अभीष्टप्राप्तेः अनन्तरम्

Example

सः शस्यान् क्रीणाति।
पृथिव्याः एकतृतीयांशः भागः भूम्या व्याप्तः अस्ति।
काशी इति हिन्दूनां धार्मिकं स्थलम्।
ग्रामीणे क्षेत्रे अधुना अपि पर्याप्ता विद्युत् नास्ति।
चन्द्रः पृथ्वेः उपग्रहः अस्ति।
चन्द्रमाः पृथ्व