Duck Sanskrit Meaning
अपसच्, कलहंसः, निह्नु, पराहा, परिहृ, प्रवृज्, प्रोज्झ्, बिन्दुः, वरटः, शून्यम्
Definition
क्षुपविशेषः सः क्षुपः यस्मात् तैलं प्राप्यते।
मत्स्यपक्ष्यादिप्रादुर्भावककोषः।
हंसजातीयः जलखगप्रकारविशेषः।
वृश्चिकादीनां पुच्छे वर्तमानः विषयुक्तः कण्टकः।
यस्य अन्तर्भागे किमपि नास्ति।
उर्ध्वभागस्य अधोमुखीभवनानुकूलः व्यापारः।
पराजयस्वीकृत्यनुकूलः व्यापारः।
वस्तुगुणादिषु रिक्तः।
गणिते वर्तमाना सा सङ्खाया न्यूनीकृत्वा मिलित्वा वा
Example
एरण्डस्य फलं कण्टकयुक्तम् अस्ति।
वरटः जले विहरति।
फलानां भारेण वृक्षः अवनमति।
पाकिस्तानदेशस्य सेना भारतीयसेनायाः पुरतः स्वस्य पराजयम् अन्वमन्यत।
एकस्य अग्रे शून्यम् लिखित्वा दशं सङ्ख्या प्राप्यते।
अविद्यजीवनं शून्यं दिक्
Qualified in SanskritAssuage in SanskritSweating in SanskritBrainsick in SanskritMoonlight in SanskritSurplus in SanskritHoe in SanskritCult in SanskritOrder in SanskritSnare in SanskritEnemy in SanskritShining in SanskritPhagun in SanskritUnshelled in SanskritAbandonment in SanskritMovie Maker in SanskritPurulence in SanskritMuslin in SanskritMean Solar Day in SanskritStretch in Sanskrit