Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Duck Sanskrit Meaning

अपसच्, कलहंसः, निह्नु, पराहा, परिहृ, प्रवृज्, प्रोज्झ्, बिन्दुः, वरटः, शून्यम्

Definition

क्षुपविशेषः सः क्षुपः यस्मात् तैलं प्राप्यते।
मत्स्यपक्ष्यादिप्रादुर्भावककोषः।
हंसजातीयः जलखगप्रकारविशेषः।
वृश्चिकादीनां पुच्छे वर्तमानः विषयुक्तः कण्टकः।
यस्य अन्तर्भागे किमपि नास्ति।
उर्ध्वभागस्य अधोमुखीभवनानुकूलः व्यापारः।
पराजयस्वीकृत्यनुकूलः व्यापारः।
वस्तुगुणादिषु रिक्तः।
गणिते वर्तमाना सा सङ्खाया न्यूनीकृत्वा मिलित्वा वा

Example

एरण्डस्य फलं कण्टकयुक्तम् अस्ति।
वरटः जले विहरति।
फलानां भारेण वृक्षः अवनमति।
पाकिस्तानदेशस्य सेना भारतीयसेनायाः पुरतः स्वस्य पराजयम् अन्वमन्यत।
एकस्य अग्रे शून्यम् लिखित्वा दशं सङ्ख्या प्राप्यते।
अविद्यजीवनं शून्यं दिक्