Duck Soup Sanskrit Meaning
अकठिनः, अकष्टः, अक्लेशः, अयत्नतः, अलायासः, अविषमः, क्लेषं विना, दुःखं विना, निरायासः, निःशल्योर्थः, लीला, सुकरः, सुकरम्, सुखसाध्यः, सुगमः, सुलभः, सुसहः, सुसाध्यः, सौकर्येण, हेलया
Definition
मनोरञ्जनात्मिका शरीरव्यापारादिक्रिया।
मनोविनोदनार्थं कृता क्रिया।
क्रीडायाः प्रदर्शनम्।
सुखेन यत् कर्तुम् शक्यते।
एकं सक्रीयं विनोदनं यस्य कृते शारीरिकस्य श्रमस्य प्रतिस्पर्धिनः च आवश्यकता भवति।
Example
क्रीडायां जयपराजयौ स्तः एव।
वालाः जले क्रीडां कुर्वन्ति।
उपक्रीडायाः मण्डपे क्रीडायाः समयः परिवर्तितः इति लिखितम् अस्ति।
श्रीकृष्णेन गोवर्धनपर्वतः लीलया उत्थापितः।
सः नैकासु क्रीडासु भागं गृह्णाति।
Sorrow in SanskritCombust in SanskritShield in SanskritAttitude in Sanskrit1st in SanskritImproper in SanskritHeart in SanskritRed Planet in SanskritAdmission in SanskritKerosene Lamp in SanskritBodice in SanskritCurrent in SanskritDelicious in SanskritEffort in SanskritFox in SanskritMagnolia in SanskritBarber in SanskritStaircase in SanskritReduce in SanskritSopping in Sanskrit