Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Duck's Egg Sanskrit Meaning

बिन्दुः, शून्यम्

Definition

क्षुपविशेषः सः क्षुपः यस्मात् तैलं प्राप्यते।
मत्स्यपक्ष्यादिप्रादुर्भावककोषः।
वृश्चिकादीनां पुच्छे वर्तमानः विषयुक्तः कण्टकः।
यस्य अन्तर्भागे किमपि नास्ति।
वस्तुगुणादिषु रिक्तः।
गणिते वर्तमाना सा सङ्खाया न्यूनीकृत्वा मिलित्वा वा सङ्ख्यायां परिवर्तनं न भवति।
अभावविशिष्टः अतिशयेन ऊनः वा
ग्रस्तं स्थानं तत्

Example

एरण्डस्य फलं कण्टकयुक्तम् अस्ति।
एकस्य अग्रे शून्यम् लिखित्वा दशं सङ्ख्या प्राप्यते।
अविद्यजीवनं शून्यं दिक् शून्या चेदबान्धवा। पुत्रहीनं गृहं शून्यं सर्वशून्या दरिद्रता।।
श्वेता दंशे लेपं निवेशयति।
अद्य तेन शून्यं प्राप्तम्। / अद्य सः श