Duct Sanskrit Meaning
कुल्या, प्रणालिका, प्रणाली
Definition
पटहसदृशम् एकम् वाद्यम्।
युद्धाय प्रशिक्षितः सशस्त्रसैनिकसमुदायः।
यस्मिन् बाणानि तूण्यन्ते।
स्रवितुम् उत्सर्जनार्थे सा नलिकाकारा संरचना यस्यां द्रवः अस्ति।
क्षुपस्य शाखा।
सुषिरविवरिणी कृत्रिमा नाडिः या द्रववाहनार्थे उपयुज्यते।
लोहसुषेः अग्रभागः यस्मात् गुल्लिका निस्सरति।
लोहस्य अर्धचन्द्रा
Example
तस्मै नालवाद्यस्य वादनं रोचते।
भारतदेशस्य सेना शत्रुं पराजयत।
अर्जुनस्य तूणे नैके बाणाः सन्ति।
अस्माकं शरीरे नैकाः प्रणाल्यः सन्ति।
बालकः क्षुपस्य काण्डम् उद्भिनत्ति।
सः नलिकया नारिकेल-जलं पिबति।
गुल्लिकायाः निस्सरणाद् अनन्तरम् अपि नालिकायाः
Millennium in SanskritCurtainless in SanskritChest in SanskritOkra in SanskritOrganiser in SanskritCadaverous in SanskritTie in SanskritFollow in SanskritHydrargyrum in SanskritHemorrhage in SanskritOutgrowth in SanskritShake in SanskritNow in SanskritInk in SanskritWetnurse in SanskritImage in SanskritUnconsecrated in SanskritSubjugate in SanskritImmovable in SanskritVilification in Sanskrit