Due East Sanskrit Meaning
पूर्वः, पूर्वी, प्राङ्, प्राची
Definition
कस्यापि घटनायाः क्रियायाः वा आदिमः भागः।
यः गते काले पदम् अधिकृतवान्।
यत् अग्रिमे/ प्रथमे स्थाने वर्तते।
अन्य-स्थान-वियोग-पूर्वकः अन्य-स्थान-संयोगानुकूल-व्यापारः।
आरम्भे अथवा मूले।
सा दिक् यस्यां सूर्योदयः भवति।
पूर्वदिक्सम्बन्धी।
पलाशकाष्ठेण निर्मितं यज्ञपा
Example
अद्य सभायां नैके भूतपूर्वाः मन्त्रिणः सन्ति।
सूचेः अग्रं तीक्ष्णम् अस्ति
कस्मिन्नपि धार्मिकविधौ आदौ श्रीगणेशस्य पूजा भवति।/ पूजायां प्रथमं गणेशः एव पूजनीयः।
भारतस्य प्राच्यां बङ्गखातः अस्ति।
भारतस्य पौर्वः प्रान्तः कृष्यर्थे उपयुक्तः
Penetration in SanskritBlindness in SanskritElettaria Cardamomum in SanskritBanana Tree in SanskritEnd in SanskritWing in SanskritForemost in SanskritAdopted in SanskritQuintet in SanskritWetnurse in SanskritTime in SanskritCow Pen in SanskritIntumescent in SanskritClustering in SanskritMicroscopic in SanskritWell Thought Out in SanskritCover in SanskritConsidered in SanskritPossible in SanskritDrubbing in Sanskrit