Due South Sanskrit Meaning
दक्षिणदिक्, याम्या
Definition
समापनस्य क्रिया।
कमपि मनुष्यं प्राणिनं वा बुद्ध्या निष्प्राणकरणम्।
ध्वनिहीना अवस्था भावो वा।
उत्तर-दिशः विरुद्धा दिक् यस्याः स्वामी यमः इति मन्यते।
दक्षिणदिशि वर्तमानः प्रदेशः।
शुभकार्यस्य काले ब्राह्मणाय दत्तं दानम्।
चन्द्रस्य भरणीनक्षत्रे
Example
महात्मा गान्धी महोदयस्य मृत्युना युगस्य समाप्तिः जाता।
तेन स्वस्य पितुः हत्या कृता।
तमोमयी निशा नीरवतया युक्ता आसीत्।
सर्नाणि हृदयास्थानि मङ्गलानि शुभानि च। ददाति चेप्सितान् लोके तेन सा सर्वमङ्गला॥ सङ्गमाद् गमनाद् गङ्गा लोके
Luck in SanskritRainbow in SanskritNevertheless in SanskritPhilosophy in SanskritNascence in SanskritReproach in SanskritHutch in SanskritBayonet in SanskritMaybe in SanskritFresh in SanskritGourmandizer in SanskritMortal in SanskritUnpublished in SanskritHorse in SanskritPeople in SanskritBlack Pepper in SanskritQuestion in SanskritStrong Drink in SanskritMoney in SanskritSmallness in Sanskrit