Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Due West Sanskrit Meaning

पश्चिमदिक्, प्रतीची

Definition

पाति रक्षति अपत्यम् यः।
इस्लामधर्मीयाणां तीर्थस्थानम्।
सा देवी यया नैके दैत्याः हताः तथा च या आदिशक्तिः अस्ति इति मन्यते।
सः मांसखण्डः यः जरायुजानां सद्योजातानां बालकानाम् अमरस्य अपरस्मिन् दिशि संयुक्तः वर्तते।
सा प्राच्याः सम्मुखा दिक्।
पश्चिमदिक्सम्बन्धी।

यः पूजनीयः ।
यूरोपामेरीकाखण्डे वर्तमानाः देशाः।

Example

मम पिता अध्यापकः अस्ति। / जनको जन्मदाता च रक्षणाच्च पिता नृणाम्।
इस्लामधर्मीयः हज इति यात्रार्थे मक्का इति नगरे गच्छति।
नवरात्रोत्सवे स्थाने स्थाने दुर्गायाः प्रतिष्ठापना क्रियते।
बालकः मातुः उदरे अमरेण पोषकतत्वानि प्राप्यते।