Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dugout Sanskrit Meaning

बृहत्तरणी, बृहत्पोतः, बृहन्नौ, बृहन्नौका

Definition

महाभारतकालीनः ख्यातः ब्राह्मणवीरः यः भरद्वाजऋषेः पुत्रः आसीत्।
पर्णैः विनिर्मितं लघुपात्रम्।
बृहती नौका।
क्षुद्रनौका।

वैदिककाले वर्तमानः काष्ठस्य पात्रविशेषः।
सुरक्षार्थं निर्मितम् अस्थायिस्थानं यत्र सैनिकादयः निवसन्ति।

Example

अर्जुनः द्रोणाचार्यस्य प्रियः शिष्यः आसीत्।
सः मिष्टान्नं द्रोणे गृहित्वा अत्ति।
एका अवलिप्ता बृहन्नौका जलसमाधिं प्राप्तवती।
अस्माभिः द्रोण्या नदी अतिक्रान्ता।

द्रोणे सोमरसः स्थाप्यते स्म।
आतङ्कवादीनां रणगोलप्रक्षेपेण कोष्ठः नष्टः।