Dull Sanskrit Meaning
अतीक्ष्ण, अतीव्र, अतेजा, तेजोहीन, धाराहीन, निर्व्याकुल, निस्तेजा, प्रशान्त, प्रशान्तचित्त, मतिमन्द, मन्दबुद्धि, शान्तचेतस्, शान्तात्मन्
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
जलपुष्पविशेषः यस्य गुणाः शीतलत्व-स्वादुत्व-रक्तपित्तभ्रमार्तिनाशित्वादयः।
परिधीयते अनेन।
अवश्यकर्तव्येषु अप्रवृत्तिशीलः।
यस्य भारः अल्पः अस्ति।
यः प्रबलः नास्ति।
यद् न तीक्ष्णम्।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
विचाररहितः।
येन मनः त्र
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
अस्य वृत्तेः परिधिं गणय।/ ""परिधेर्मुक्त इवोष्णदीधितिः।
पक्षम् अगुरु खलु।
किम् भवान् अनया अतीव्रया छुरिकया एव युद्धं करिष्यति।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
विचारहीनैः कथनैः कठिनायाः समस्यायाः समाधानं न प्राप्यते।
तस्य भाषणं व्यध्वरम् अस