Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dull Sanskrit Meaning

अतीक्ष्ण, अतीव्र, अतेजा, तेजोहीन, धाराहीन, निर्व्याकुल, निस्तेजा, प्रशान्त, प्रशान्तचित्त, मतिमन्द, मन्दबुद्धि, शान्तचेतस्, शान्तात्मन्

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
जलपुष्पविशेषः यस्य गुणाः शीतलत्व-स्वादुत्व-रक्तपित्तभ्रमार्तिनाशित्वादयः।
परिधीयते अनेन।
अवश्यकर्तव्येषु अप्रवृत्तिशीलः।
यस्य भारः अल्पः अस्ति।
यः प्रबलः नास्ति।
यद् न तीक्ष्णम्।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
विचाररहितः।
येन मनः त्र

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
अस्य वृत्तेः परिधिं गणय।/ ""परिधेर्मुक्त इवोष्णदीधितिः।
पक्षम् अगुरु खलु।
किम् भवान् अनया अतीव्रया छुरिकया एव युद्धं करिष्यति।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
विचारहीनैः कथनैः कठिनायाः समस्यायाः समाधानं न प्राप्यते।
तस्य भाषणं व्यध्वरम् अस