Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dumb Sanskrit Meaning

कड, मतिमन्द, मन्दबुद्धि, मूक, वागपेत, विश्रान्तकथ

Definition

यस्य वर्णनं कर्तुं न शक्यते।
कैतवविहीनः।
यः किमपि न वदति।
उच्चारणसामर्थ्यस्य अभावात् वक्तुम् असमर्थः।
दुष्टं वचनम्।
यस्य बुद्धेः परिपूर्णः विकासः न अभवत्।
यद् कथितं नास्ति।

अवाक्

Example

कश्मीरप्रदेशस्य प्राकृतिकसौन्दर्यम् अवर्णनीयम्।
मूकः संकेतैः किम् अपि अकथयत्।
केनापि दुर्वचं न प्रयोक्तव्यम्।
अत्र मन्दबुद्धयः बालिकाः प्रशिक्ष्यन्ते।
अकथिता वार्ता अपि किंवदन्तीरूपेण सर्वदूरं गच्छति।

सखीयनियं वीक्ष्य विषादमूकाम् [गी 7]