Dumb Sanskrit Meaning
कड, मतिमन्द, मन्दबुद्धि, मूक, वागपेत, विश्रान्तकथ
Definition
यस्य वर्णनं कर्तुं न शक्यते।
कैतवविहीनः।
यः किमपि न वदति।
उच्चारणसामर्थ्यस्य अभावात् वक्तुम् असमर्थः।
दुष्टं वचनम्।
यस्य बुद्धेः परिपूर्णः विकासः न अभवत्।
यद् कथितं नास्ति।
अवाक्
Example
कश्मीरप्रदेशस्य प्राकृतिकसौन्दर्यम् अवर्णनीयम्।
मूकः संकेतैः किम् अपि अकथयत्।
केनापि दुर्वचं न प्रयोक्तव्यम्।
अत्र मन्दबुद्धयः बालिकाः प्रशिक्ष्यन्ते।
अकथिता वार्ता अपि किंवदन्तीरूपेण सर्वदूरं गच्छति।
सखीयनियं वीक्ष्य विषादमूकाम् [गी 7]
Concurrence in SanskritLower Status in SanskritStrong Drink in SanskritKeep An Eye On in SanskritAtheism in SanskritSuitability in Sanskrit9th in SanskritViolation in SanskritUpstart in SanskritDarkness in SanskritDistill in SanskritGift in SanskritUnknowingness in SanskritBooze in SanskritExploitation in SanskritMyanmar in SanskritBlood in SanskritBag in SanskritLasting in SanskritInfinite in Sanskrit