Dumbfounded Sanskrit Meaning
किंकर्तव्यविमूढ़, हतबुद्धि
Definition
यः सम्भ्रमेण पीडितः।
यः किमपि न वदति।
मूकम् इव।
यः विस्मयान्वितः।
मदोन्मत्तःसुरामत्तः।
Example
किंकर्तव्यमूढ़ः मनुष्यः किमपि कर्तुं न शक्यते।
भवान् अत्र तूष्णीम् उपविशतु।
तस्य कार्यं दृष्ट्वा सर्वे विस्मिताः।
मदोन्मत्तः व्यक्तिः जल्पनम् अकरोत्।
Progress in SanskritAll-knowing in SanskritPutrefaction in SanskritEmanation in SanskritOpen in SanskritFat in SanskritTimber in SanskritDishonesty in SanskritEvening in SanskritWoodwork in SanskritCloud in SanskritConnect in SanskritStep-up in SanskritBowstring in SanskritEmbrace in SanskritTeak in SanskritMister in SanskritLofty in SanskritDeep In Thought in SanskritContact in Sanskrit