Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dummy Sanskrit Meaning

प्रतिकृतिः, प्रतिमा

Definition

यद् वास्तविकं नास्ति।
यद् रूपादिभिः कारणैः दर्शनस्य हेतुभूतम्।
वस्त्रकर्गजादीकृतपुत्तलिका।
काष्ठादिभिः निर्मिता मनुष्यस्य आकृतिः।

Example

अप्रकृतस्य सौन्दर्यस्य परिणामः क्षणभङ्गुरम्।
पिता पवनस्य कृते एकं पाञ्चालकम् अक्रीणात्।
विजयादशम्याः उत्सवस्य समये रावणस्य प्रतिकृतिः दह्यते।