Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dung Sanskrit Meaning

शकम्

Definition

गोः विष्ठा।
गवादीनां विष्ठा।
अश्वादीनां प्राणिनां मलः।

अङ्कन्यां वर्तमानम् एकं वस्तु येन लिख्यते।

Example

हिन्दुधर्मानुष्ठाने गोमयस्य आवश्यकता अस्ति। / गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम्।
पार्षी पांशुं निर्मातुम् उपयुज्यते।

सीसं निर्मातुं मृत्तिकां कौकिलेयं च मिलित्वा चूर्णीकृत्य जले निमज्यते।