Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dunk Sanskrit Meaning

अभिप्रगाहय, अवगाहय, आप्लावय, निमज्जय, मज्जय, विगाहय

Definition

कीर्तेः यशसः वा मलिनीकरणानुकूलः व्यापारः।
जले वा द्रवपदार्थे वा आप्लवनप्रेरणानुकूलः व्यापारः।
प्रध्वंसनानुकूलः व्यापारः।
जलेन आपूरणानुकूलः व्यापारः।

Example

दुर्जनः दुर्व्यवहारेण पित्रोः नाम कलङ्कयति।
महात्मा जलं पातुं कमण्डलुं नद्याम् अमज्जयत्।
सकृत् भूता प्रावृट् ग्रामान् मज्जयति।