Duo Sanskrit Meaning
द्वन्द्वम्, द्वयम्, मिथुनम्, यमः, यमकम्, यमलम्, यामलम्, युगम्, युगलम्, युग्मम्, युतकम्
Definition
एका सङ्ख्या अन्यया सङ्ख्यया अन्याभिः सङ्ख्याभिः वा योजनस्य क्रिया।
कस्यामपि सङ्ख्यायाम् अन्यसङ्ख्यायाः योजनेन सम्प्राप्ता सङ्ख्या।
हिन्दूनां मते कालस्य चतुर्विभागेषु प्रत्येकं युगसंज्ञकः देवानां द्वादशसहस्रवत्सरेण चतुर्युगं भवति मनुष्यमानेन चतुर्युग-परिमाणं विंशति-सहस्राधिक-त्रिचत्वारिंशत् लक्षम् त
Example
चतुर्षु पञ्चस्य योजनेन नव इति सङ्ख्या सम्प्राप्ता।
पञ्च युतं चतुर् इत्यस्य योगफलं विंशतिः अस्ति।
परित्राणाय साधूनां विनाशाय च दुष्कृताम् धर्म-संस्थापनार्थाय संभवामि युगे युगे।
अहो सादृश्यम् एतयोः यमयोः पुत्रयोः कः रामः क
Pettifoggery in SanskritPanic in SanskritHoney in SanskritCharioteer in SanskritRobed in SanskritStrip in SanskritPlus in SanskritResentment in SanskritCantonment in SanskritUncommonness in SanskritFeeding in SanskritKnowledge in SanskritStunned in SanskritRoute in SanskritBaby in SanskritTraveller in SanskritHungriness in SanskritBoob in SanskritInvisibleness in SanskritWorld-wide in Sanskrit