Duplex Sanskrit Meaning
द्वितलम्, द्व्यट्टकम्
Definition
तत् भवनम् यस्मिन् द्वे तले स्तः।
वस्तुनः मूलपरिमाणेन तुल्यं द्विगुणीकृतम्।
यत् कपटस्य उद्देश्येन क्रियते।
Example
सा प्रशस्ते द्वितले भवने निवसति।
असौ आपणिकः वस्तूनि द्विगुणेन मूल्येन विक्रीणाति।
अस्माभिः तस्य द्व्यात्मिका युक्तिः अवबुद्धा अतः वयं सतर्काः जाताः।
Addible in SanskritTest Paper in SanskritPowdered in SanskritHeart in SanskritWishful in SanskritRape in SanskritDawn in SanskritDreaming in SanskritLady Of Pleasure in SanskritWary in SanskritVisit in SanskritNortheast in SanskritHexangular in SanskritLooker in SanskritLoad-bearing in SanskritBurning in SanskritCognition in SanskritBore in SanskritPlunge in SanskritShine in Sanskrit