Duplicate Sanskrit Meaning
प्रतिरूप
Definition
यां दृष्ट्वा तत्सदृशा क्रियमाणा क्रिया।
समान इव दृश्यते असौ।
किमपि वस्तु दृष्ट्वा तदनुसारेण तत्सदृशं कृता कृतिः।
वस्तुनः मूलपरिमाणेन तुल्यं द्विगुणीकृतम्।
पुस्तकस्य प्रकाशितयः आवृत्तयः।
लेखादेः प्रतिरूपम्।
कस्यापि अनुकरणम्।
रूपाकारादिभिः यः समानः अस्ति।
यत् कपटस्य उद्देश्येन क्रियते।
शब्दं वाक
Example
साधुजनानाम् अनुकरणं करणीयम्।
औरङ्गाबादनगरस्थः बीबी-का-मकबरा इति ताजमहल इत्यस्य प्रतिकृतिः अस्ति।
असौ आपणिकः वस्तूनि द्विगुणेन मूल्येन विक्रीणाति।
प्रतिदिनं वर्तमानपत्राणां नैकानि प्रकाशनानि विक्रीयन्ते।
परीक्षाप्रमाणपत्रस्य अन्यस्याः प्रतिलिपेः कृते विद्यालये आवेदनं दत्तम्।
बालकः पिता
Describe in SanskritHook Up With in SanskritTit in SanskritMorpheme in SanskritDread in SanskritYearly in SanskritClustering in SanskritThirsty in SanskritHimalayan Cedar in SanskritShovel in SanskritScarlet Wisteria Tree in SanskritAir in SanskritUnderclothing in SanskritPutrescence in SanskritSelf-sacrifice in SanskritAddress in SanskritBow in SanskritBottom in SanskritS in SanskritScabies in Sanskrit