Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Duration Sanskrit Meaning

दीर्घता, दीर्घत्वम्, दैर्घ्यम्

Definition

कार्य समापनार्थम् सम्प्राप्तः कालः।
कस्यापि कार्यस्य पदार्थस्य वा इयत्ता याम् अनु तत् कार्यं सम्भवति।
आधारात् शिखरं यावत्।

मनसः एकस्मिन् एव आलम्बने आधानम्।
मानतुलासंख्याशून्यम्
एकांशुतः अन्यांशुपर्यन्तम् अन्तरम् अथ वा एकस्थानात् अन्यस्थानपर्यन्तम् तिर्यक् अन्तरम्।
दीर्घस्य अवस्था।
दीर्घस्य अवस

Example

ऋणप्रत्यर्पणाय भवते चतुर्णां दिनानाम् अवधिः दीयते।
किमपि कार्यं मर्यादाम् अनतिक्रान्त्वा करणीयम्।/ अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते।

ध्यानेन विना सफलता प्राप्तुं न शक्यते।
अपरिमिता ध्रुवास्तनुभृतो यदि सर्वगतास्तर्हि न शास्यतेति नियमो ध्रुवेनेतरथा""[श.क]
अस्य आयतिः विष्कम्