Durbar Sanskrit Meaning
राजगृहम्, राजधाम, राजमन्दिरम्
Definition
कोष्ठविशेषः, यत्र उपविश्य राजा तथा च तस्य परिजनाः विचारविनिमयं कुर्वन्ति।
यस्योपरि उपविश्यते।
शासकः तथा च अमात्यवर्गस्य राज्यस्य प्रशासननिर्वहनार्थे सम्मीलनम्।
नृपतिसमाजः।
शासकः तथा च अमात्यवर्गस्य मण्डलम्, यद् राज्यस्य प्रशासनं निर्वहन्ति
Example
राज्ञः राजगृहे कवयः गायकाः च उपस्थिताः। / विक्रमस्य राजगृहे कालिदासादीनि नवरत्नानि आसन्।
गुरोः स्वागतार्थे छात्राः आसनं त्यक्त्वा उत्तिष्ठन्ति।
अद्य राजसभायां चन्दनदासाय तस्य अपराधस्य दण्डं दीयते।
राजसभायां विद्वज्जनाः पूज्यन्ते।
सदसि धर्मम् अनुसृत्य दण्डविधानं क्रियते
Fishing Worm in SanskritMale Monarch in SanskritPuerility in SanskritHabitation in SanskritOxygen in SanskritLakh in SanskritBill in SanskritVajra in SanskritPlaintiff in SanskritDelicate in SanskritMicturate in SanskritHandicraft in SanskritShudra in SanskritSevere in SanskritDestroyer in SanskritHouse in SanskritCertainly in SanskritSuspicious in SanskritUnreason in SanskritShanty in Sanskrit