Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Durbar Sanskrit Meaning

राजगृहम्, राजधाम, राजमन्दिरम्

Definition

कोष्ठविशेषः, यत्र उपविश्य राजा तथा च तस्य परिजनाः विचारविनिमयं कुर्वन्ति।
यस्योपरि उपविश्यते।
शासकः तथा च अमात्यवर्गस्य राज्यस्य प्रशासननिर्वहनार्थे सम्मीलनम्।

नृपतिसमाजः।
शासकः तथा च अमात्यवर्गस्य मण्डलम्, यद् राज्यस्य प्रशासनं निर्वहन्ति

Example

राज्ञः राजगृहे कवयः गायकाः च उपस्थिताः। / विक्रमस्य राजगृहे कालिदासादीनि नवरत्नानि आसन्।
गुरोः स्वागतार्थे छात्राः आसनं त्यक्त्वा उत्तिष्ठन्ति।
अद्य राजसभायां चन्दनदासाय तस्य अपराधस्य दण्डं दीयते।

राजसभायां विद्वज्जनाः पूज्यन्ते।
सदसि धर्मम् अनुसृत्य दण्डविधानं क्रियते