Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dust Sanskrit Meaning

अवकॄ, विकॄ, विक्षिप्

Definition

बहु-वृक्ष-युक्तं स्थानं यद् मृगैः अर्यते।
छलेन अन्यस्य धनं वस्तु वा आहरणानुकूलव्यापारः।
यस्य किञ्चित् अपि उपयोगः नास्ति इति मन्यते।
भूम्यादिषु पतितानि तुच्छानि द्रव्यादिनि।
मृदादीनां चूर्णं यत् प्रायः पृथ्वीतले वर्त

Example

अस्मिन् अरण्ये अहि-वराह-इभानां यूथाः तथा च भिल्ल-भल्ल-दवा-आदयः जनाः दृश्यन्ते।
सः जनान् नित्यं वञ्चति।
सः स्वस्य कक्षात् अवक्षयस्य मार्जने व्यस्तः अस्ति।
अवकरम् अवकरकण्डोले एव क्षेप्तव्यम्।
बालकाः रजसा क्रीडन्ति।
सः सज्जनाय गर्हति।
कृषकः क्षेत्रे बीजानि अवाकिरति।/अवाकिरन् पौरजनाः लाजाः।
कृषकः क्षेत्रे ओषधिं सिञ्चति।