Dust Devil Sanskrit Meaning
चण्डवातः, जवानिलः, झञ्झा, झञ्झावातः, झञ्ञानीलः, तीव्रवातः, निर्घातः, पवनाघातः, प्रचण्डवायुः, प्रबलवायुः, प्रभञ्जनः, वातरूषः, वात्या, वायुगुल्मः, वायुवेगः
Definition
प्रकाशस्य अभावः।
यात्रार्थे उपयुक्तं स्यूतम्।
सः वस्तु यस्योपरी अन्यद् वस्तु तिष्ठति।
प्रावृषिजवायुः।
पिष्टस्य शोधनार्थे उपयुक्तः सुपेशः तितउः।
Example
सूर्यास्ताद् अनन्तरम् अन्धःकारः भवति।
पोटलिकायां यात्रायाः वस्तूनि स्थापयतु।
कस्यापि आधारः ध्रुवः आवश्यकः।
झञ्झावाते गृहस्य छादः भग्नः।
श्वः आपणकात् सुपेशतितउम् आनयतु।
Kalki in SanskritCannabis Indica in SanskritInterpret in SanskritTotalitarianism in SanskritSaffron in SanskritBreadth in SanskritFolly in SanskritCatch in SanskritLittle in SanskritCheese in SanskritSlake in SanskritMorning Time in SanskritSubordinate in SanskritScarlet Wisteria Tree in SanskritFine-looking in SanskritSexual Practice in SanskritWork Over in SanskritMightiness in SanskritBaby in SanskritRefugee in Sanskrit