Dustup Sanskrit Meaning
अनीकः, आजिः, आयोधनम्, आस्कन्दनम्, आहवः, कलहः, कलिः, जन्यम्, प्रधनम्, प्रविदारणम्, मृधम्, युद्धम्, रणः, वादः, विग्रहः, शमीकम्, सङ्ख्यम्, समरः, समितिः, समित्, समीकम्, सम्प्रहारः, संयुगः, संस्फेटः, साम्परायिकम्, स्फोटः
Definition
चेतसां प्रतिकूलः मनोधर्मविशेषः।
विश्रान्तेः समयः।
अग्रतो अकार्ये कृते चरमे तापः।
शत्रुतावशाद् अन्यराज्यैः सह सशस्त्रसेनाबलेन धर्मलाभार्थम् अर्थलाभार्थं यशोलाभार्थं वा योधनम्।
यत्र शत्रुभावना वर्तते।
बलेन सेनया सह स्वं प्रदेशम् उल्लंघ्य अपरस्य प्रान्ते गमनम्।
अन्यस्मात् ग्रहणस्य क्रिया।
जनसमूहे प्रवर्तमानः कलहः यत्र केशाकेशि बाहवाबाहवि
Example
अवकाशे मिलतु।
यत्र अयुद्धे ध्रुवं नाशो युद्धे जीवितसंशयः तं कालम् एकं युद्धस्य प्रवदन्ति मनीषिणः।
दानेन वैराण्यपि यान्ति नाशनम्।
प्रतिवेशिना सह वस्तूनाम् आदानं प्रदानं च प्रचलत्येव।
सः कलहस्य कारणं ज्ञातुं इच्छति।
जलेन मूर्त्यां विकारः जातः।
मेजर रणवीरं मृत्योः पश्चात् परमवीरचक्रेण सन्मानितं कृतं सः सन्मानः तस्य गतभर