Duty Sanskrit Meaning
कर्तव्यता, कर्तव्यम्, कार्यम्, कृत्यम्, क्रिया, तपः, धर्मः, धुरा, नियमः, यमः, व्रतम्, शुल्कम्, स्वधर्मः
Definition
उपजीविकार्थे तथा च सेवार्थे कृतं कर्म।
यत् अवश्यं करणीयम्।
कस्यामपि जातिवर्गपदादीनां कृते विहितं कर्म।
कार्यप्रवर्तकस्य अवस्था भावः वा।
कार्यप्रवर्तकस्य कार्यम्।
कार्यप्रवर्तकेन सम्बद्धम्।
वस्तुनः आयातेन विदेशविक्रयणेन वा सर्वकारेण स्वीक्रियमाणं धनम्।
Example
स्वस्य कार्यं समाप्य सः गतः।
देशसेवा इति अस्माकं परमं कर्तव्यम्।
प्रजायाः रक्षणं इति राज्ञः कर्तव्यम् अस्ति।
अत्र भवतः अधिकारित्वम् न योग्यम्।
तेन पञ्चविंशवर्षाणि यावत् सेनायाम् अधिकारित्वम् ऊढम्।
सः अधिकारिकाय
Unfeasible in SanskritState Supreme Court in SanskritClear in SanskritUnwritten in SanskritHarm in SanskritRex in SanskritMember in SanskritContinuation in SanskritTime To Come in SanskritEstimate in SanskritGallivant in SanskritTraveler in SanskritJuicy in SanskritPlowshare in SanskritBumblebee in SanskritBase in SanskritDecease in SanskritPensive in SanskritSmall in SanskritPseudo in Sanskrit