Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dyspepsia Sanskrit Meaning

अजीर्णम्, अन्तर्वमिः, पलताशयः, वायुगण्डः

Definition

तेजःपदार्थविशेषः।
यः जीर्णः न भवति।
रोगविशेषः- जठराग्निविकारः।
कस्यचित् लाभार्थं कृता याचना।

अपक्वतायाः अवस्था।
यः अजीर्णेन पीडितः अस्ति।

Example

पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
अजरम् शरीरम् नास्ति।
अजीर्णं च बहुव्याधीनां कारणम्।
रामेण स्वामिने धनस्य कृता याच्ञा व्यर्था जाता।

भूरि पक्त्वा अपि अपक्वत्वं वर्तते एव।
आमयावी मनुष्यः दुर्बलः जातः।