Dyspepsia Sanskrit Meaning
अजीर्णम्, अन्तर्वमिः, पलताशयः, वायुगण्डः
Definition
तेजःपदार्थविशेषः।
यः जीर्णः न भवति।
रोगविशेषः- जठराग्निविकारः।
कस्यचित् लाभार्थं कृता याचना।
अपक्वतायाः अवस्था।
यः अजीर्णेन पीडितः अस्ति।
Example
पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
अजरम् शरीरम् नास्ति।
अजीर्णं च बहुव्याधीनां कारणम्।
रामेण स्वामिने धनस्य कृता याच्ञा व्यर्था जाता।
भूरि पक्त्वा अपि अपक्वत्वं वर्तते एव।
आमयावी मनुष्यः दुर्बलः जातः।
Shininess in SanskritUnmeritorious in SanskritCop in SanskritLozenge in SanskritHusband in SanskritCoaxing in SanskritSurplusage in SanskritStructure in SanskritSynonym in SanskritVolcano in SanskritCurtain in SanskritUndesirability in SanskritDurbar in SanskritHimalayan Cedar in SanskritBrainsick in SanskritGlutton in SanskritIpomoea Batatas in SanskritConclude in SanskritCoordinate in SanskritGrappler in Sanskrit