Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ear Sanskrit Meaning

कर्णः, कुहरम्, ध्वनिग्रहः, पैञ्जूषः, शबेदग्रहः, शब्दाधिष्ठानम्, श्रवः, श्रवणम्, श्रवणेन्द्रियम्, श्रुतिः, श्रोतः, श्रोत्रम्

Definition

अवयवविशेषः, श्रुतिमण्डलम्।
नवधाभक्तिलक्षणेषु एकः यस्मिन् उपासकः उपास्यस्य कथाचरित्रादीन् शृणोति।
केशानां समूहः।
महायावनालस्य केसराः।
प्रामाण्येन विना जने प्रसृता मिथ्या वार्ता।
मनुष्याणां पुमान् अपत्यम्।
वस्त्रस्य वा चर्मणः निर्मितः वर्तुलाकारः क्र

Example

श्रुत्या शोभते कर्णः न कुण्डलैः।
मम मातुः भक्तेः आधारः श्रवणम् इति अस्ति।
नापितस्य आपणके स्थाने स्थाने केशसमूहाः दृश्यन्ते।
भर्जितः स्तम्बः स्वादिष्टः अस्ति।
किंवदन्तेः प्रामाण्यं परीक्षणीयम्।
कुपुत्रो जायेत कदाचित् कुमाता न भवति।
भो माणवक कुत्र अस्ति तव पिता।
वंशशलाकया