Ear Lobe Sanskrit Meaning
कर्णपालिः
Definition
कस्यपि वस्तुनः सूचिवत् अग्रभागः।
कस्यापि वस्तुनः दैर्घ्यस्य अवधिः।
अग्नेः ऊर्ध्वगामि अर्चिः।
सजातीयवस्तूनां सक्रमं रचनायाः परम्परा।
सुखासने उरुजङ्घयोर्मध्यभागस्य ऊर्ध्वभागः।
वस्तुनः पृष्ठभागस्योपरि वर्तमानम् अन्यवर्णस्य अङ्कनम्।
कस्यापि कार्यस्य पदार्थस्य वा इयत्ता याम् अनु तत् कार्यं सम्भवति।
किमपि वस्त्वोः अथ
Example
दुर्योधनः श्रीकृष्णाय अकथयत् नाहं ददामि सूच्याः अग्रेण तुल्यां भूमिम् अपि पाण्डवेभ्यः।
अस्याः स्थाल्याः प्रान्तः क्षीणः अस्ति।
बालकः मातायाः अङ्के खेलति।
प्रायः बालकानां पाठशालायाः गणवेशेषु मस्याः चिह्नानि दृश्यन्ते।
किमपि कार्यं मर्यादाम् अनतिक्रान्त्वा करणीयम्।/ अतिक्रान्तश
Inverse in SanskritGanapati in SanskritGlom in SanskritRavisher in SanskritLight Beam in SanskritSense Organ in SanskritValiancy in SanskritMuscle in SanskritMulberry Tree in SanskritGibbous in SanskritService in SanskritGrab in SanskritDecline in SanskritBlaze in SanskritPluck in SanskritWoodwork in SanskritOccupied in SanskritMorbific in SanskritEvildoer in SanskritCard in Sanskrit