Earlier Sanskrit Meaning
पुरा, पूर्वम्
Definition
कस्यापि घटनायाः क्रियायाः वा आदिमः भागः।
यः गते काले पदम् अधिकृतवान्।
यत् अग्रिमे/ प्रथमे स्थाने वर्तते।
आरम्भे अथवा मूले।
सा दिक् यस्यां सूर्योदयः भवति।
पूर्वकालात्।
पूर्वदिक्सम्बन्धी।
पूर्वकालसम्बन्धी अनुक्रमेण पूर्वः वा।
कालविस्
Example
अद्य सभायां नैके भूतपूर्वाः मन्त्रिणः सन्ति।
सूचेः अग्रं तीक्ष्णम् अस्ति
कस्मिन्नपि धार्मिकविधौ आदौ श्रीगणेशस्य पूजा भवति।/ पूजायां प्रथमं गणेशः एव पूजनीयः।
भारतस्य प्राच्यां बङ्गखातः अस्ति।
अहं पूर्वम् एव तं जानामि।
भारतस्य पौर्वः
Encroachment in SanskritEquus Caballus in SanskritDependent in SanskritSchedule in SanskritFishhook in SanskritPhallus in SanskritGood in SanskritWrap in SanskritArmageddon in SanskritNeem in SanskritGlow in SanskritRoot in SanskritFuddle in SanskritScrutinize in SanskritMare in SanskritAil in SanskritNeigh in SanskritDish in SanskritName in SanskritDeceitful in Sanskrit