Earlobe Sanskrit Meaning
कर्णपालिः
Definition
कस्यपि वस्तुनः सूचिवत् अग्रभागः।
कस्यापि वस्तुनः दैर्घ्यस्य अवधिः।
अग्नेः ऊर्ध्वगामि अर्चिः।
सजातीयवस्तूनां सक्रमं रचनायाः परम्परा।
सुखासने उरुजङ्घयोर्मध्यभागस्य ऊर्ध्वभागः।
वस्तुनः पृष्ठभागस्योपरि वर्तमानम् अन्यवर्णस्य अङ्कनम्।
कस्यापि कार्यस्य पदार्थस्य वा इयत्ता याम् अनु तत् कार्यं सम्भवति।
किमपि वस्त्वोः अथ
Example
दुर्योधनः श्रीकृष्णाय अकथयत् नाहं ददामि सूच्याः अग्रेण तुल्यां भूमिम् अपि पाण्डवेभ्यः।
अस्याः स्थाल्याः प्रान्तः क्षीणः अस्ति।
बालकः मातायाः अङ्के खेलति।
प्रायः बालकानां पाठशालायाः गणवेशेषु मस्याः चिह्नानि दृश्यन्ते।
किमपि कार्यं मर्यादाम् अनतिक्रान्त्वा करणीयम्।/ अतिक्रान्तश
Nurture in SanskritHonest in SanskritExculpate in SanskritSycamore Fig in SanskritBeard in SanskritCurtainless in SanskritDozen in SanskritCover in SanskritHouse in SanskritLoadstone in SanskritTeak in SanskritTraining in SanskritHg in SanskritConfabulate in SanskritMember in SanskritTurmeric in SanskritClose in SanskritWet Nurse in SanskritHaggard in SanskritTummy in Sanskrit