Early Sanskrit Meaning
किञ्चित्पूर्वम्
Definition
कार्यादिषु प्रथमकृतिः।
कस्यापि घटनायाः क्रियायाः वा आदिमः भागः।
शीघ्रस्य अवस्था भावो वा।
भूतकालेन सम्बन्धितः।
त्वरया सह।
अतीतकालेषु सम्बन्धितः।
आप्रत्यूषात् मध्याह्नपर्यन्तस्य समये।
कार्ये अतिशयितः वेगः यः अनुचितं मन्यते।
निर्धारितसमयात् प्राक्।
प्रस्तावनापरिचयादीनां कस्यापि विषयस्य वा आदि
Example
आगच्छ अस्य कार्यस्य आरम्भं करवाम।
सः प्राचीनस्य मानववंशस्य संस्कृतेः अध्ययनं करोति।
अतीतकालीनान् वितण्डान् विस्मृत्य वयं सख्यं प्रवर्धनीयम्।
त्वरा कार्यघातिनी अस्ति।
आनन्दः अद्य किञ्चित्पूर्वम् एव आगतवान् कार्यालये।
आरम्भे मूलभूतस्य विषयस्य
Wrist Joint in SanskritRancour in SanskritKnotty in SanskritToad in SanskritRelative in SanskritGuide in SanskritMountainous in SanskritTranslatable in SanskritRetrograde in SanskritStill in SanskritArt in SanskritBitter in SanskritDamage in SanskritKingdom in SanskritFish in SanskritSex Cell in SanskritCompassion in SanskritPoor in SanskritDealings in SanskritTues in Sanskrit