Earn Sanskrit Meaning
अधिगम्, अर्ज्, अवाप्, अश्, आदा, उपलभ्, उपादा, उपार्ज्, उपाश्, कॣप्, निर्विश्, प्राप्, लभ्
Definition
बहुप्रयत्नैः प्रापणानुकूलव्यापारः।
श्रमपूर्वकं धनस्य अर्जनम्।
कस्यापि पशोः चर्मणः शोधनस्य प्रक्रिया यया चर्मणः पुनरुपयोगः शक्यम् ।
Example
भोः कष्टैः अर्जितं धनं तव पूर्वजैः।
श्यामः एकस्मिन् मासे मध्यगस्य कार्यं कृत्वा सहस्त्राधिकानां रूप्यकाणाम् उपार्जनम् करोति।
चर्मशोधनेन चर्मणः प्रथिनानां संरचना पूर्णतया परिवर्तते ।
Lustrous in SanskritExcellence in SanskritOpinion in SanskritBroadside in SanskritTurn To in SanskritExuberant in SanskritThirsty in SanskritWith Happiness in SanskritShaft in SanskritMane in SanskritInternet Site in SanskritBooze in SanskritForty-seven in SanskritForgivable in SanskritEighter From Decatur in SanskritMelia Azadirachta in SanskritFeasible in SanskritDeaf in SanskritQuarrelsome in SanskritStrong Drink in Sanskrit