Earnings Sanskrit Meaning
अर्जनम्, उत्पत्तिः, प्रयोजनम्, प्राप्तिः, लब्धिः, लाभः
Definition
उच्चस्वरेण कृता शंसा।
लाभादिरूपेण आगतं प्राप्तं वा धनम्।
दृढनिश्चयात्मकं वचनम्।
कर्मदक्षिणा
श्रमपूर्वकं धनस्य अर्जनम्।
गोमहिष्यादेः स्तनात् दुग्धनिःसारणम्।
अर्जितं धनम्।
निर्धारितसमये कार्यादिसम्पन्ने व्ययादि अपनिते उपगतम् उत्पन्नम्।
Example
अस्माकम् उत्पन्नस्य मुख्यसाधनं कृषिः अस्ति।
सः अल्पं वेतनं गृहीत्वा कार्यं करोति। /""पणो देयो अवकृष्टस्य षडुत्कृष्टस्य वेतनम् [मनु. 7.126]
श्यामः एकस्मिन् मासे मध्यगस्य कार्यं कृत्वा सहस्त्राधिकानां रूप्यकाणाम् उपार्जनम् करोति।
तेन स्वस्य अर्जनं दुष्कृत्यर्थे दत्तम्।
अस्मिन् कार्योद्योगे मम
Years in SanskritDevil in SanskritTransience in SanskritLuscious in SanskritDrone in SanskritEye in SanskritTin in SanskritDisorganized in SanskritThief in SanskritCowbarn in SanskritSinner in SanskritInstantly in SanskritFall in SanskritWhite Ant in SanskritBurnished in SanskritGift in SanskritHit in SanskritDay By Day in SanskritBecharm in SanskritSelf-destruction in Sanskrit