Earth Sanskrit Meaning
इहलोकः, क्षितितलम्, क्ष्मातलम्, जगत्, पृथिवीतलम्, भवसागरः, भुवनम्, भूतलम्, भूमिः, महातलम्, मृत्युलोकः, विश्वः, विश्वम्, संसारः, संसारसागरः
Definition
सा धरा या जलरहिता अस्ति।
तद् द्रव्यम् यस्मात् शस्त्र-भाण्ड-शलाकालङ्कारादयः निर्मीयन्ते।
पृथिव्याः आवरणे वर्तमानम् अश्मादीनां चूर्णम्।
यत्र सर्वे प्राणिनः वसन्ति।
शरीरधारकवस्तूनि यानि वैद्यकानुसारेण सप्तानि सन्ति।
निश्चितः भूभागः यत्र कश्चन प्राकृतिकः विशेषः जनानां वसतिः
Example
पृथिव्याः एकतृतीयांशः भागः भूम्या व्याप्तः अस्ति।
सुवर्णं महार्हः धातुः अस्ति।
एषा मृदा अतीव फलदायिनी अस्ति।
अस्मिन् संसारे मृत्युः शाश्वतः।
शरीरे सप्ताः धातवः सन्ति
काशी इति हिन्दूनां धार्मिकं स्थलम्।
चन्द्रः पृ
Donation in SanskritChanged in SanskritHold in SanskritDasheen in SanskritCome On in SanskritLulu in SanskritValidity in SanskritGanges in SanskritDarkness in SanskritFictitious in SanskritQuestioner in SanskritAmah in SanskritHandbasket in SanskritGain in SanskritTransformation in SanskritAddress in SanskritThinness in SanskritPrajapati in SanskritCastrate in SanskritMurky in Sanskrit