Earthly Sanskrit Meaning
आवनेय, पार्थिव
Definition
इहलोकसम्बन्धी।
सूर्यात् चतुर्थः ग्रहः।
पञ्चभूतैः रचितम्।
अवन्याः उत्पन्नः।
Example
ऐहिकम् आनन्दं क्षणभङ्गुरम्।
वयम् पार्थिवानां वस्तूनां आसक्त्या बद्धाः स्मः।
इदं भौतिकं शरीरं मृत्योः अनन्तरं पञ्चभूतेषु विलीयते।
आवनेयेषु खनिजेषु नैके धातवः सन्ति।
Skill in SanskritEat in SanskritPredestinarian in SanskritSpin Around in SanskritBug in SanskritSteady in SanskritGet Back in SanskritInspissate in SanskritSteady in SanskritHauteur in SanskritReturn in SanskritUndermentioned in SanskritBosom in Sanskrit27 in SanskritDecorated in SanskritSteady in SanskritGin in SanskritHoarfrost in SanskritHabitation in SanskritUntaught in Sanskrit