Earwax Sanskrit Meaning
कर्णगूथम्, कर्णमलम्
Definition
वर्णविशेषः, शाद्वलवत् वर्णः।
दुर्जनस्य भावः।
कर्णस्य मलम्।
बीजात् नूतनोत्पन्नतृणादिः।
पृथ्वीस्थ-जलम् यद् सूर्यस्य आतपेन बाष्परुपं भूत्वा आकाशे तिष्ठति जलं सिञ्चति च।
तत् कर्म यद् अस्मिन् लोके अनुत्तमः तथा च परलोके अनिष्टं फलं जनयति।
मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात्मिका अन्तःकरणवृत्तिः।
वन्यौषधिवृक्षः यस्य फलानि त्रिफला इत्या
Example
चित्रकारः शुकस्य पक्षौ हरितेन वर्णेन वर्णयति।
दुर्जनतायाः रक्ष।
कर्णमलस्य आधिक्यात् कर्णरोगः उद्भवति।
क्षेत्रे चणकस्य अङ्कुरान् दृश्यन्ते।
कालिदासेन मेघः दूतः अस्ति इति कल्पना कृता
कबीरस्य मते असत्यवदनं पापम् अस्ति।
अस्मिन् वने बहवः अक्षाः सन्ति।
वाय्वग्न्यम्बुप्रकृतयः कीटकस
Hurry in SanskritGanesha in SanskritLogistician in SanskritRain Gage in SanskritApprehensible in SanskritSubdue in SanskritUniversity Of Michigan in SanskritIrradiation in SanskritRay Of Light in SanskritPansa in SanskritNow in SanskritGall in SanskritKettledrum in SanskritProstitute in SanskritAversion in SanskritOverdone in SanskritPutting To Death in SanskritDig in SanskritSense Experience in SanskritVoluptuous in Sanskrit