Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ease Sanskrit Meaning

आर्जव, ऋजुता, विश्रमः, विश्रान्तिः, विश्रामः, सरलता, सहजता, सुगमता

Definition

सज्जनस्य भावः।
शरीरास्थीनां समूहः।
कस्यापि वस्तुनः निर्माणात् पूर्वं तस्य विविधान् भागान् संयुज्य निर्मितः सः आकृतिबन्धः यस्मिन् किमपि स्थापितुं शक्यते।
दम्भयुक्तम् आचरणम्।
सा स्थिति यस्यां किमपि कार्यं व्यवधानेन विना संपन्नतां नीयते।
कस्यापि कार्यस्य समापनेन अथवा रोगस्य अपागमनेन प्राप्तः सुखदः अनुभवः।
उद्योगात् निवृत्तिः।
सः अनुकूलः प

Example

साधुता इति महान् गुणः।
तस्य अस्थिपञ्जरः अपि दृश्यते।
तेन देवतायाः आलेखं काष्ठस्य आबन्धेन सुशोभितम्।
महात्मना कबीरेण मिथ्याचारः निन्दितः।
भवतः सह कार्यकरणे मया बहु सौख्यम् अनुभूतम्।
उपचारेण उपशमः प्राप्तः।
श्रमादनन्तरं