Easement Sanskrit Meaning
अपवर्गः, कैवल्यम्, निर्वाणम्, निःश्रेयसम्, मुक्तिः, मोक्षः, श्रेयः
Definition
यत्र स्वस्य प्राधान्यम्।
कष्टात् विपत्त्यादिभ्यः उद्धरणस्य क्रिया।
जीवस्य जन्ममरणबन्धनात् बहिर्गमनम्।
विशिष्ट-कारणाद् आचार-नियमाभ्यां मोचनम्।
कस्यापि विषयस्य सन्तोषस्य भावः।
अनुयोगाधीनतादेः मुक्ततायाः अवस्था भावः वा।
मृत्योः कारणात् जायमाना नित्यसुखावाप्तिः।
मुक्तस्य अवस्था
Example
सः स्वतन्त्रतां प्राप्तुं युद्ध्यते।
कार्यस्य अस्य शोधनम् आवश्यकम्।
ईश्वरः एव अस्माकम् उद्धारं कर्तुं शक्यते।
सन्तः मोक्षं प्राप्नुवन्ति।
अमेरिकादेशे दास्यमुक्तिः लिंकनमहोदयस्य यत्नानाम् एव यशः अस्ति।
मम कार्येण भवते तुष्टिः जाता वा न वा।
ऋणात् मुक्तेः कृते गृहविक्रयणात
Bulbous Plant in SanskritSure Enough in SanskritTamil in SanskritRow in SanskritLoot in SanskritGood-for-naught in SanskritChinese Parsley in SanskritSecretarial Assistant in SanskritSaturated in SanskritHall Porter in SanskritLogician in SanskritSmallness in SanskritTerrible in SanskritBasket in SanskritUndetermined in SanskritSecrecy in SanskritHard-line in SanskritConstipation in SanskritSupplying in SanskritTraveller in Sanskrit