Easiness Sanskrit Meaning
आर्जव, ऋजुता, सरलता, सहजता, सुगमता
Definition
सज्जनस्य भावः।
सा स्थिति यस्यां किमपि कार्यं व्यवधानेन विना संपन्नतां नीयते।
सहजस्य अवस्था भावो वा।
अवक्रम्।
स्वाभाविकस्य अवस्था अथवा भावः।
Example
साधुता इति महान् गुणः।
भवतः सह कार्यकरणे मया बहु सौख्यम् अनुभूतम्।
यद् कार्यं मम कृते कठीनम् आसीत् तद् कार्यं अरुणा सहजतया करोति।
मीरायाः विरहगीतेषु समकालीनानां कवीनाम् अपेक्षया अधिका स्वाभाविकता दृश्यते।
24 in SanskritMalign in SanskritNim Tree in SanskritHurt in SanskritAwaken in SanskritRough in SanskritTwenty-two in SanskritRed-hot in SanskritFearfulness in SanskritSaint in SanskritPerfect in SanskritIll-omened in SanskritConsanguinity in SanskritNatural in SanskritRat in SanskritFeed in SanskritSelf-destruction in SanskritRound in SanskritRealistic in SanskritBook in Sanskrit