Easing Sanskrit Meaning
अपवर्गः, कैवल्यम्, निर्वाणम्, निःश्रेयसम्, मुक्तिः, मोक्षः, श्रेयः
Definition
यत्र स्वस्य प्राधान्यम्।
सहजस्य अवस्था भावो वा।
कष्टात् विपत्त्यादिभ्यः उद्धरणस्य क्रिया।
जीवस्य जन्ममरणबन्धनात् बहिर्गमनम्।
विशिष्ट-कारणाद् आचार-नियमाभ्यां मोचनम्।
स्वाभाविकस्य अवस्था अथवा भावः।
अनुयोगाधीनतादेः मुक्ततायाः अवस्था भावः वा।
मृत्योः कारणात् जायमाना नित्
Example
सः स्वतन्त्रतां प्राप्तुं युद्ध्यते।
कार्यस्य अस्य शोधनम् आवश्यकम्।
यद् कार्यं मम कृते कठीनम् आसीत् तद् कार्यं अरुणा सहजतया करोति।
ईश्वरः एव अस्माकम् उद्धारं कर्तुं शक्यते।
सन्तः मोक्षं प्राप्नुवन्ति।
अमेरिकादेशे दास्यमुक्तिः लिंकनमहोदयस्य यत्नानाम् एव यशः अस्ति।
मीरायाः विरहगीतेषु समकालीनानां
Sunni Islam in SanskritGarner in SanskritField in SanskritShack in SanskritLink Up in SanskritBattalion in SanskritSprinkle in SanskritTruth in SanskritFirm in SanskritWee-wee in SanskritLustrous in SanskritWritten Symbol in SanskritExpiry in SanskritHarass in SanskritTea in SanskritAbsorption in SanskritAssure in SanskritPleadingly in SanskritUnworkable in SanskritEndeavour in Sanskrit