East Sanskrit Meaning
पूर्वः, पूर्वी, प्राङ्, प्राची
Definition
कस्यापि घटनायाः क्रियायाः वा आदिमः भागः।
पूर्वस्याः दिशाः वान् वायुः।
यः गते काले पदम् अधिकृतवान्।
यत् अग्रिमे/ प्रथमे स्थाने वर्तते।
अन्य-स्थान-वियोग-पूर्वकः अन्य-स्थान-संयोगानुकूल-व्यापारः।
आरम्भे अथवा मूले।
सा दिक् यस्यां सूर्योदयः भवति।
पूर्वदिक्सम्बन्धी।
Example
उद्याने युवदम्पती पूर्वानीलं सुखम् अन्वभवताम्।
अद्य सभायां नैके भूतपूर्वाः मन्त्रिणः सन्ति।
सूचेः अग्रं तीक्ष्णम् अस्ति
कस्मिन्नपि धार्मिकविधौ आदौ श्रीगणेशस्य पूजा भवति।/ पूजायां प्रथमं गणेशः एव पूजनीयः।
भारतस्य प्राच्यां बङ्गखातः अस्ति
Necessitous in SanskritRay in SanskritProfane in SanskritPaediatrician in SanskritBlessing in SanskritSnitch in SanskritDelicate in SanskritPuerility in SanskritWell-favored in SanskritLasting in SanskritHabituate in SanskritMentum in SanskritConjoin in SanskritDisorganized in SanskritAffectionate in SanskritDelivery in SanskritDressing Down in SanskritAtom in SanskritInsult in SanskritDoctor in Sanskrit