Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Eastern Sanskrit Meaning

पूर्वदिश्य, पौर्व, प्राञ्च्

Definition

कस्यापि घटनायाः क्रियायाः वा आदिमः भागः।
यः गते काले पदम् अधिकृतवान्।
यस्य निर्माणात् महान् कालः अतीतः।
यत् अग्रिमे/ प्रथमे स्थाने वर्तते।
आरम्भे अथवा मूले।
सा दिक् यस्यां सूर्योदयः भवति।
पूर्वदिक्सम्बन्धी।
रागविशेषः, बिहारीभाषायां गेयमान

Example

अद्य सभायां नैके भूतपूर्वाः मन्त्रिणः सन्ति।
सूचेः अग्रं तीक्ष्णम् अस्ति
कस्मिन्नपि धार्मिकविधौ आदौ श्रीगणेशस्य पूजा भवति।/ पूजायां प्रथमं गणेशः एव पूजनीयः।
भारतस्य प्राच्यां बङ्गखातः अस्ति।
भारतस्य पौर्वः प्रान्तः कृष्यर्थे उपयुक्तः