Eastern Sanskrit Meaning
पूर्वदिश्य, पौर्व, प्राञ्च्
Definition
कस्यापि घटनायाः क्रियायाः वा आदिमः भागः।
यः गते काले पदम् अधिकृतवान्।
यस्य निर्माणात् महान् कालः अतीतः।
यत् अग्रिमे/ प्रथमे स्थाने वर्तते।
आरम्भे अथवा मूले।
सा दिक् यस्यां सूर्योदयः भवति।
पूर्वदिक्सम्बन्धी।
रागविशेषः, बिहारीभाषायां गेयमान
Example
अद्य सभायां नैके भूतपूर्वाः मन्त्रिणः सन्ति।
सूचेः अग्रं तीक्ष्णम् अस्ति
कस्मिन्नपि धार्मिकविधौ आदौ श्रीगणेशस्य पूजा भवति।/ पूजायां प्रथमं गणेशः एव पूजनीयः।
भारतस्य प्राच्यां बङ्गखातः अस्ति।
भारतस्य पौर्वः प्रान्तः कृष्यर्थे उपयुक्तः
Oculus in SanskritFaineance in SanskritLowly in SanskritNortheastward in SanskritNoteworthy in SanskritPrinting Machine in SanskritCollector in SanskritBill Of Fare in SanskritDiscoverer in SanskritConvert in SanskritTrust in SanskritHead in SanskritRed Gram in SanskritBlack Catechu in SanskritLogician in SanskritEel in SanskritSubject Field in SanskritAngle in SanskritPap in SanskritWell-favored in Sanskrit