Easy Sanskrit Meaning
अनायास, चिरम्, चिरेण, निरायास, मन्दं मन्दम्, मन्दम्, लीलया, शनैः शनैः, सहजतः, सुकर, सुगम, सुसाध्य
Definition
अल्पेनापि बलेन यः निष्पीड्यते।
यत् सुखेन कर्तुं शक्यते।
वस्तुनः अल्पप्रमाणम्।
यः नमनशीलः।
पृष्ठेन शयानः।
यद् प्रकृत्या एव भवति।
यद् क्लिष्टं नास्ति।
बौद्धधर्मस्य प्रवर्तकः यं जनाः ईश्वरं मन्यन्ते।
कैतवविहीनः।
यद् कामपूर्णम् अस्ति।
यस्मिन् सुविधा अस्ति।
सहजस्य अव
Example
एषः आम्रः पेलवः अस्ति।
ईश्वरस्य प्राप्त्यये भक्ति इति सुगमो मार्गः।
तेन अल्पशः प्रत्येकं व्यञ्जनं भक्षितम्।
एषः दण्डः नम्रः।
भुक्त्वा उत्तानेन न शयितव्यम्।
अन्यस्य पीडां दृष्ट्वा आकुलीभवनम् इति स्वाभाविकी प्रतिक्रिया।
रामचरितमानस इति अक्लिष्टः ग्रन्थः अस्ति।
कुशीनगरम् इति बुद्धस्य परिनिर्वाणस्थलं इति ख्यातम्।
तस्य
Arable in SanskritTransitoriness in SanskritLucid in SanskritInstitute in SanskritSelf-destruction in SanskritWomb in SanskritPutrefaction in SanskritAnkus in SanskritWing in SanskritDictatorial in SanskritIrruption in SanskritProscription in SanskritFisher in SanskritNov in SanskritSporting Lady in SanskritPoriferous in SanskritDisallow in SanskritIrreligiousness in SanskritWaking Up in SanskritSugarcane in Sanskrit