Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Eat Sanskrit Meaning

अद्, अभ्यवहृ, अम्, अश्, आखाद्, आस्वाद्, आहृ, उप युज् (उपयुङ्क्ते), उप युज् (उपयुनक्ति), उपभुज्, उपाश्, कुड्, कूड्, क्रुड्, क्षयः भू, खद्, खाद्, गॄ, ग्रस्, घस्, चम्, चम् (चमति), चम् (चम्नोति), चर्, चर्ब, चर्व्, चर्व् (चर्वति), चर्व् (चर्वयति), चष्, छम्, जक्ष्, प्रत्यवसो, प्लक्ष्, प्सा, भक्षय, भक्ष् (भक्षयति) भुज्, भक्ष्(भक्षति\, भुज्, भ्रक्ष्, भ्लक्ष्, वल्भ्, विचम्, वी, वेवी, व्यय, सम् अञ्ज्, स्खद्, स्नुस्, हु

Definition

अदनीयद्रव्यम् यस्मात् बलादि प्राप्यते।
दिने द्विवारं भुज्यमानः पूर्णाहारः।
रेखादिभिः सीमितं स्थानम्।
मञ्चसम्पुटादेः विभागः यः उद्घाटयितुं शक्यते।
अन्नस्य गल-बिलाधः-संयोगानुकूल-व्यापारः।
योग्यताकर्तव्यादीनाम् आधारेण कृतः विभागः।

विशेषतः मनुष्यैः परिवेषणस्य भोजनस्य भक्षणानुकूलः व्यापारः।

Example

ग्रामस्य तुलनायां नगरेषु अन्नस्य मूल्यम् अधिकं वर्तते। / कस्त्वंभद्रखलेश्वरोऽहमिह किं घोरे वने स्थीयते। शार्दुलादिभिरेव हिंस्रपशुभिः खाद्योऽहमित्याशया।
सः उत्तरपुस्तिकायां कोष्ठकानि निर्माति।
मया ग्रन्थः अन्तःपेटिकायां स्थापितः।
तेन शारीक्रीडायां पुत्तलिका अग्रिमे कोष्ठके स्थापिता।
भो माणवक,