Eating Sanskrit Meaning
अदनम्, अभ्यवहारः, अवष्वाणम्, अशनम्, आहारः, खदनम्, खादनम्, घसिः, जक्षणम्, जेमनम्, दग्धिः, निघसः, न्यागः, प्रत्यवसानम्, प्सानम्, भक्षणम्, भोजनम्, लेहः, वल्भनम्, विष्वाणम्
Definition
अदनीयद्रव्यम् यस्मात् बलादि प्राप्यते।
दिने द्विवारं भुज्यमानः पूर्णाहारः।
रेखादिभिः सीमितं स्थानम्।
अपकारनिवारणार्थे क्षतपूर्त्यर्थे वा न्यायालये कृता प्रार्थना।
मञ्चसम्पुटादेः विभागः यः उद्घाटयितुं शक्यते।
अन्नस्य गल-बिलाधः-संयोगानुकूल-व्यापारः।
अदनस्य क्रिया।
योग्यताकर्तव्यादीनाम् आधारेण कृतः विभागः।
दलेन कृतं चौर्यम्।
Example
ग्रामस्य तुलनायां नगरेषु अन्नस्य मूल्यम् अधिकं वर्तते। / कस्त्वंभद्रखलेश्वरोऽहमिह किं घोरे वने स्थीयते। शार्दुलादिभिरेव हिंस्रपशुभिः खाद्योऽहमित्याशया।
सः उत्तरपुस्तिकायां कोष्ठकानि निर्माति।
परीक्षणाद् अनन्तरं ज्ञातं यद् तस्य उपरि कृतः अभियोगः असत्यः एव।
मया ग्रन्थः अन्तःप