Eaves Sanskrit Meaning
नीध्रम्
Definition
छदेः सः भागः यस्मात् जलं पतति।
रासायनिकधातुविशेषः, यस्य गन्धः अतीव उग्रः अस्ति तथा च आयुर्वेदे अस्य अतिवह्निकारित्वं विषकुष्ठकण्डूतिस्वजुत्वगदोषनाशित्वादयः गुणाः प्रोक्ताः।
दण्डाकारः लिपिविशेषः।
तृणप्रकारः।
प्रह्लादस्य पौत्रः तथा विरोचनस्य पुत्रः एकः महादानी दै
Example
आरब्धे वर्षाकाले नीध्रम् रीणाति।
प्रयोगशालायां वैज्ञानिकाः गन्धकस्य सम्बन्धिताः प्रयोगाः कुर्वन्ति। / चतुर्धा गन्धकः प्रोक्तो रक्तः पीतः सितः असितः।
पञ्च इञ्चपरिमाणमात्रं रेखाम् आलिख।
कृषिक्षेत्रे कुद्रङ्के इटः आच्छादितः।
बलिं वञ्चय
Navy in SanskritMurky in SanskritForesighted in SanskritPoised in SanskritFallacious in SanskritUdder in SanskritSplosh in SanskritTeacher in SanskritReader in SanskritNeigh in SanskritHustle in SanskritLast in SanskritLeech in SanskritAddible in SanskritLoafer in SanskritLeaving in SanskritStory in SanskritBoundary in SanskritSmasher in SanskritPull Round in Sanskrit