Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Eaves Sanskrit Meaning

नीध्रम्

Definition

छदेः सः भागः यस्मात् जलं पतति।
रासायनिकधातुविशेषः, यस्य गन्धः अतीव उग्रः अस्ति तथा च आयुर्वेदे अस्य अतिवह्निकारित्वं विषकुष्ठकण्डूतिस्वजुत्वगदोषनाशित्वादयः गुणाः प्रोक्ताः।
दण्डाकारः लिपिविशेषः।
तृणप्रकारः।
प्रह्लादस्य पौत्रः तथा विरोचनस्य पुत्रः एकः महादानी दै

Example

आरब्धे वर्षाकाले नीध्रम् रीणाति।
प्रयोगशालायां वैज्ञानिकाः गन्धकस्य सम्बन्धिताः प्रयोगाः कुर्वन्ति। / चतुर्धा गन्धकः प्रोक्तो रक्तः पीतः सितः असितः।
पञ्च इञ्चपरिमाणमात्रं रेखाम् आलिख।
कृषिक्षेत्रे कुद्रङ्के इटः आच्छादितः।
बलिं वञ्चय