Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ebb Sanskrit Meaning

अपचयः

Definition

क्षयानुकूलः व्यापारः।
वस्तुगततत्त्वानां न्यूनीभवनानुकूलः व्यापारः।
वनस्पतिविशेषः यस्याः फलानि शाकरूपेण उपयुज्यन्ते।
फलविशेषः यः शाकार्थे उपयुज्यते।
सागरजलस्य प्रत्यागमनम्।

Example

वर्षायाः अभावात् नदीजलं क्षीयते।/ प्रतिक्षणमयं कायः क्षीयमाणो न लक्ष्यते।
कृषकः कृषिक्षेत्रे हिण्डिरं रोपयति।
माता शाकार्थे वार्ताकीम् उत्कृन्तति।
अपचये उपचये वा नौका अस्थिरा भवति।