Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ebon Sanskrit Meaning

अतिमुक्तक-वर्णः, आलुकवर्णः, आलुलर्णः, काकतिन्दुकवर्णः, काकतिन्दुवर्णः, काकेन्दुवर्णः, कालतिन्दुकवर्णः, कालपीलुकवर्णः, कुपीलुवर्णः, कुलकवर्णः, केन्दुकवर्णः, केन्दुवर्णः, गालववर्णः, तिन्दुकीय-वर्णः

Definition

तिन्दुकस्य तिन्दुकसम्बन्धी वा।
तिन्दुकस्य वर्ण इव वर्णः।

Example

तक्षकः तिन्दुकस्य क्रीडानकं निर्माति।
अस्य पटस्य तिन्दुकीयवर्णः अस्ति।