Ebony Sanskrit Meaning
अतिमुक्तकः, अतिमुक्तक-वर्णः, आलुः, आलुक, आलुकवर्णः, आलुलर्णः, काकतिन्दुः, काकतिन्दुकः, काकतिन्दुकवर्णः, काकतिन्दुवर्णः, काकेन्दुः, काकेन्दुवर्णः, कालतिन्दुकः, कालतिन्दुकवर्णः, कालपीलुकः, कालपीलुकवर्णः, कुपीलुः, कुपीलुवर्णः, कुलकः, कुलकवर्णः, केन्दुः, केन्दुकः, केन्दुकवर्णः, केन्दुवर्णः, गालवः, गालववर्णः, तिन्दुकः, तिन्दुकीय-वर्णः
Definition
वृक्षविशेषः, आयुर्वेदे अस्य गुणाः - पित्तप्रमेहस्रश्लेष्मनाशित्वम्।
तिन्दुकस्य तिन्दुकसम्बन्धी वा।
तिन्दुकस्य वर्ण इव वर्णः।
Example
तिन्दुकस्य पक्वफलः मधुरम् अस्ति।
तक्षकः तिन्दुकस्य क्रीडानकं निर्माति।
अस्य पटस्य तिन्दुकीयवर्णः अस्ति।
Blueness in SanskritPleadingly in SanskritCome On in SanskritCumin in SanskritComplainant in SanskritPhilanthropist in SanskritCastor-oil Plant in SanskritSociety in SanskritModus Operandi in SanskritComprehend in SanskritAsk in SanskritEnchantress in SanskritExaminer in SanskritUntoward in SanskritMain in SanskritLese Majesty in SanskritGanges River in SanskritPlebiscite in SanskritVestal in SanskritElsewhere in Sanskrit