Ebullient Sanskrit Meaning
ओजस्विन्, कान्तिमत्, तेजस्विन्
Definition
मेषादिद्वादशराश्यान्तर्गतः पञ्चमः राशिः स च मघापूर्वफल्गुनीसमुदायोत्तरफल्गुनीप्रथमपादेन भवति।
येन प्रतिष्ठा लब्धा।
यस्मिन् तेजः अस्ति।
वस्तूनां रक्तगुणत्वद्योतनार्थे उपयुज्यमानं विशेषणम्।
Example
अधुना सूर्यः सिंहे अस्ति।
पण्डित महेशः स्वस्य क्षेत्रे प्रतिष्ठितः व्यक्तिः अस्ति।
महात्मना कथितं यद् तव पुत्रः तेजस्वी भवति।
रक्ते गुणे तत्वं रक्तम् इति उच्यते।
उत्तरफाल्गुनी चन्द्रमण्डले द्वादशतमं नक्षत्रम् अस्ति।
तेजस्विनः वर्णनं पुराणेषु वि
Doorkeeper in SanskritLibellous in SanskritNews in SanskritGenus Datura in SanskritHimalayas in SanskritGood Fortune in SanskritResponsibility in SanskritNeem in Sanskrit64th in SanskritPredestinationist in SanskritSiddhartha in SanskritCommunication in SanskritAdvance in SanskritPriceless in SanskritTackle in SanskritClosure in SanskritCastrate in SanskritFriendless in SanskritGibber in SanskritVillain in Sanskrit